Number system in Treta Yuga

These interesting slokas from Ramayana, gives an understanding of the number system used during Thretha yuga शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः || शतम् कोटिसहस...

Inducing intention into passive consciousness

धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि पौरुषे च अप्रतिद्वन्द: शरैनं जहि रावणिं  प्रत्यक्ष गद्यार्थ =  हे शर: यदि  दाशरथि: राम: धर्मात्मा सत्यसन्ध: च पौरुषे अप्र...