Number system in Treta Yuga

numbers

These interesting slokas from Ramayana, gives an understanding of the number system used during Thretha yuga

शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः ||
शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते |

100 = Shatham

1000 = Sahasram

100,000 = ShathaSahasram (or Sahasranam Shatham or Laksham)

10^7 = Koti

10^12 = Shanku

शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ||
महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते |

10^17 = MahaShanku

10^22 = Vrundam

शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ||
महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते |

10^27 = MahaVrundam

10^32 = Padmam

शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ||
महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते |

10^37 = MahaPadmam

10^42 = Kharvam

शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ||
महाखर्वसहस्राणाम् समुद्रमभिधीयते |

10^47 = MahaKharvam

10^52 = Samudram

शतम् समुद्रसाहस्रमोघ इत्यभिधीयते ||
शतमोघसहस्राणाम् महौघ इति विश्रुतः |

10^57 = Ogha

10^62 = Mahaugha

Higher numbers were presented using combinations of above numbers. Great, isn’t it ?

Kj
Kj [/.] Sreekumar programs computers as a hobby and profession. Into programming from his school days, Sree uses Codemarvels to key in facts and fixes he finds interesting while working on different projects. Some of the articles here give away a few shades of his philosophical leanings too.

Leave a Comment

Your email address will not be published. Required fields are marked *